Перевод Шукра нити 32

जपहोमार्चनं यस्य देवताप्रीतिदं भवेत् ।
उच्चारान्मन्त्रसंज्ञं तद्विनियोगि च ब्राह्मणम् ॥ ३२ ॥

अन्वयः–यस्य उच्चारात् जपहोमार्चनं देवताप्रीतिदं भवेत्, तत् मन्त्रसंज्ञं च तद्विनियोगि ब्राह्मणम् ॥ ३२ ॥

व्याख्या—यस्य = वेदभागस्य, उच्चारात् = उच्चारणात्, जपः = मुहुर्मुहुर्मन्त्रोच्चारणम्, होमः= देवयज्ञः, अर्चनम् = देवाराधनम्, देवतानाम् = सुराणाम्, प्रीतिदं = हर्षदायकम्, भवेत् = स्यात्, तत् = वेदभागः, मन्त्रसंज्ञम् = मन्त्रनाम्ना विख्यातम्, च = पुनः, तद्विनियोगि= तद्व्यतिरिक्तम्, अथवा तत्प्रमाणस्वरूपम्, ब्राह्मणम् = ब्राह्मणसंज्ञकम् ॥ ३२ ॥

हिन्दी – वेदों के जिस भाग का उच्चारण करके जप, होम और देवार्चन से देवताओं को प्रसन्न किया जाता है, उसे मंत्रखण्ड कहते हैं तथा उन भागों के विनियोग जिसमें हो, उस वेदभाग को ब्राह्मण कहते हैं ॥ ३२ ॥

जपेति । यस्य वेदभागस्य उच्चारात् उच्चारणात् जपः होम: अर्चनं देवपूजनं देवतानां प्रीतिदं भवेत् तत् मन्त्रसंज्ञं मन्त्रनाम्ना ख्यातम् । तद्विनियोगि तद्व्यतिरक्तं वा तत्प्रमाणस्वरूपं ब्राह्मणं स्मृतमिति शेषः॥३२॥

Та часть Вед, которая читается для удовлетворения божеств посредством джапы(многократного повторения), хомы (возжигания масла гхи) и деварчаны(восхваление божеств), называется мантракхандой, а та часть Вед, в которой эти части используются, называется брахма(кхандой).

Перевод Шукра нити 32

Добавить комментарий

Пролистать наверх