Author : Владимир Елисеев

Как должны произноситься слова संस्कृत, संसार, संस्कृति и похожие на них ?

Ошибка произношения — массовое явление Очень часто можно встретить транскрипцию sanskrit, sanskar, sansara, но верно ли это ? Найти ответ на этот вопрос мы можем по запросу Anusvara Sandhi или अनुस्वार संधि.По поиску мы можем найти следующие видео в которых также есть ответ на этот вопрос. А именно, то что Анусвара всё также остается Анусварой. […]

20+ вопросов и фраз для начала разговора на китайском языке

1. Несколько советов Вот несколько общих советов о том, как растопить лед и начать разговор с людьми, которых вы не знаете или только что встретили, независимо от того, какой язык вы используете. Отрепетируйте начало разговора дома и убедитесь, что вы представляете его максимально естественно. Также может быть полезно сказать им, что вы только начали изучать […]

Шукра нити 100

चतुःषष्टिकला ह्येताः सङ्क्षेपेण निदर्शिताः ।यां यां कलां समाश्रित्य निपुणो यो हि मानवः ।नैपुण्यकरणे सम्यक् तां तां कुर्य्यात् स एव हि ।। १०० ।। इति शुक्रनीतौ चतुर्थाध्यायस्य राष्ट्रे आद्यं विद्याकलानिरूपणं नाम तृतीयं प्रकरणम् ।अन्वयः—एताः चतुःषष्टिकलाः सङ्क्षेपेण निदर्शिताः । यः मानवः यां यां कलां समाश्रित्य निपुणः हि स एव हि सम्यक् नैपुण्यकरणे तां तां कुर्यात् ॥ १०० […]

Шукра нити 99

आदानमाशुकारित्वं प्रतिदानं प्रतिदानं चिरक्रिया |कलासु द्वौ गुणा ज्ञेयौ द्वे कले परिकीर्त्तिते ॥ ९९ ॥ अन्वयः—कलासु आशुकारित्वम् आदानं, चिरक्रिया प्रतिदानं द्वौ गुणौ ज्ञेयौ, द्वे कले परिकीर्त्तिते ॥९९ ॥व्याख्या—कलासु = पूर्वोक्तासु विविधासु कलासु, आशुकारित्वं = शीघ्रकारित्वम्, आदानम् = स्वीकरणम्, चिरक्रिया = विलम्बेन कार्यकारित्वम्, प्रतिदानम् = प्रत्यर्पणम्, कलासु एतौ द्वौ, गुणौ = धर्मों, ज्ञेयौ = ज्ञातव्यौ, तस्मात् द्वे = […]

Шукра нити 98

नानादेशीयवर्णानां सुसम्यग् लेखने कला ।ताम्बूलरक्षादिकृतिविज्ञानन्तु कला स्मृता ॥ ९८ ॥ अन्वयःनानादेशीयवर्णानां सुसम्यग् लेखने कला । तथा ताम्बूलरक्षादिकृतिविज्ञानं कला स्मृता ॥ ९८ ॥व्याख्या— नानादेशीयानाम् = विविधजनपदीयानाम्, वर्णानाम् = अक्षराणाम्, सुसम्यक् = सुष्ठुतया, लेखनम् = अङ्कनम्, कला भवति । तथा ताम्बूलानाम् = नागवल्लीदलानाम्, रक्षादौ- संरक्षणे, या कृतिः= क्रिया, तस्य विज्ञानम् = विशिष्टज्ञानम्, कला स्मृता = कथितेति ॥ […]

Шукра нити 97

शिशोः संरक्षणे ज्ञानं धारणे क्रीडने कला ।सुयुक्तताडनज्ञानमपराधिजने कला ।। ९७ ।। अन्वयः–शिशोः संरक्षणे क्रीडने च ज्ञानं कला । तथा अपराधिजने सुयुक्तताडनज्ञानं कला ॥ ९७ ॥व्याख्या—शिशोः– बालकस्य, संरक्षणे = रक्षाकरणे, क्रीडने = खेलने च, यत् ज्ञानम्= बोधः, सोऽपि कला, तथा अपराधिजने = दोषीजने, सुयुक्तम् = यथोपयुक्तम्, ताडनम् = हननं, तस्योचितं ज्ञानम् = बोधः, अपि कला भवति […]

Шукра нити 96

लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला स्मृता ।गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ।। ९६ ।। अन्वयः—लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला । गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ॥ ९६ ॥व्याख्या—लोहाः= अयस्काः, अभिसाराः = उपादानानि येषां तादृशानाम्, शस्त्राणाम् = आयुधानाम्, अस्त्राणाम् = प्रहरणानाम्, कृतौ = करणे, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा गजानाम् = हस्तिनाम्, अश्वानाम् = हयानाम्, वृषभानाम् = बलीवर्दाणाम्, उष्ट्राणाम् = दीर्घ- वक्रग्रीवानाम्, पल्याणादीनाम् […]

14 особых идиом на хинди

1. Почему важна целостность некоторых местных фраз! 2. Часто используемые незаменимые фразы на хинди В этом разделе представлен список непереводимых слов на хинди. Здесь вы найдете пару непереводимых идиом хинди и других слов на хинди, не переведенных на иностранный язык. 1- जिगर का टुकड़ा (jigar kaa tukadaa) 1. Буквальный перевод 2. Значение 3. Пример ситуации 4. Использование […]

Шукра нити 95

काचपात्रादिकरणविज्ञानन्तु कला स्मृता ।संसेचनं संहरणं जलानां तु कला स्मृता ।। ९५ ।। अन्वयः—काचपात्रादीनां करणे विज्ञानं कला स्मृता । तथा जलानां संसेचनं संहरणं कला स्मृता ॥ ९५ ॥व्याख्या—काचपात्रादीनां = स्फटिक भाजनादीनां करणे = निर्माणे, विज्ञानम् = विशिष्ट- ज्ञानम्, कला स्मृता = कथिता । तथा जलानाम् = सलिलानाम्, संसेचनम् = सम्यगभ्युक्षणम्, संहरणम् = सङ्कोचनम्, ‘कला’ स्मृता = कथिता […]

Пролистать наверх
Exit mobile version