Блог

Шукра нити 94

मनोऽनुकूलसेवायाः कृतिज्ञानं कला स्मृता ।वेणुतृणादिपात्राणां कृतिज्ञानं कला स्मृता ।। ९४ ।। अन्वयः–मनोऽनुकूलसेवायाः कृतौ ज्ञानं कला स्मृता । तथा वेणुतृणादिपात्राणां कृतिज्ञानंकला स्मृता ॥ ९४ ॥व्याख्या–मनोऽनुकूलायाः= चित्तानुसारिण्याः, सेवायाः = परिचर्यायाः, कृतौ = निष्पादने, ज्ञानम् = बोधः, कलेति । तथा वेणूनाम् = वंशानाम्, तृणादीनाञ्च = घासादीनाञ्च, यानि पात्राणि तेषां कृतौ = करणे, ज्ञानम्, कला स्मृता = कथिता ॥ […]

Шукра нити 93

तिलमांसादिस्नेहानां कला निष्कासने कृतिः ।सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे कला ॥ ९३ ॥ अन्वयः—तिलमांसादिस्नेहानां निष्कासने कृतिः सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणेकला ॥ ९३ ॥ व्याख्या–तिलानाम् = जटुलानाम्, मांसादीनाम् = पिशितादीनाम्, च ये स्नेहाः = तैलानि, तेषाम्, निष्कासने = बहिष्करणे, या कृतिः = क्रिया, सापि कला । किञ्च सीरादीनाम् = गोदारणादीनाम्, आकर्षणे = आलेखने, वृक्षादीनाम् = तरूणाम्, आरोहणे = उपरिगमने, […]

Шукра нити 92

मार्जने गृहभाण्डादेर्विज्ञानन्तु कला स्मृता ।वस्त्रसम्मार्जनञ्चैव क्षुरकर्म कले ह्युभे॥ ९२ ॥ अन्वयः—गृहभाण्डादेः मार्जने विज्ञानं तु कला स्मृता । वस्त्रसम्मार्जनं क्षुरकर्म च उभे हि कले ॥९२॥भाण्डादेः= प्रयुक्तपात्रादेः,व्याख्या– गृहाणाम् = सदनानाम्, मार्जने = परिष्करणे, यद्विज्ञानम् = विशिष्टज्ञानम् तु, कला, स्मृता = कथिता । वस्त्रसम्मार्जनम् = वसनादिप्रक्षालनम्, तथा, क्षुरकर्म = केशकर्तनादिकम् च एते, उभे = द्वे, हीति निश्चयेन, कलेति […]

Шукра нити 91

सीवने कञ्चकादीनां विज्ञानन्तु कलात्मकम् ।बाह्वादिभिश्च तरणं कलासंज्ञं जले स्मृतम् ॥ ९१ ॥ अन्वयः—कञ्चुकादीनां सीवने विज्ञानं कलात्मकं जले बाह्वादिभिः तरणं कलासंज्ञं स्मृतम् ॥ ९१ ॥व्याख्या—कञ्चुकादीनाम् = लम्बाङ्गिकादीनाम्, सीवने = सूचीकर्मणि, विज्ञानम् = विशिष्ट- ज्ञानम्, कलात्मकम् = कलासंज्ञकम्, तथा, जने = सलिले, बाह्वादिभिः = दोर्दण्डादिभिः, तरणम् = सन्तरणम्, कलासंज्ञम् = कलानाम, इति, स्मृतम् = कथितम् ॥ ९१ […]

Шукра нити 90

पशुचर्माङ्गनिर्हारक्रियाज्ञानं कला स्मृता ।दुग्धदोहादिविज्ञानं घृतान्तन्तु कला स्मृता॥९०॥ अन्वयः— पशुचर्मणाम् अङ्गेभ्यः निर्हारस्य क्रियायां ज्ञानं कला । दुग्धदोहादीनां घृतान्तं विज्ञानं कला स्मृता ॥ ९० ॥व्याख्या— पशुचर्मणाम् = अजिनानाम् अङ्गेभ्यः = पशुशरीरावयवेभ्यः, निर्हारस्य = निष्कासनस्य, क्रियायाम् = कृतौ, ज्ञानम् = बोधः, कला, स्मृता = कथिता । दुग्धदोहादीनाम् = गवादिदुग्धदोहनादीनाम्, घृतान्तम् = दुग्धात् घृतनिष्कासनपर्यन्तम्, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = […]

Шукра нити 89

स्वर्णाद्यलङ्कारकृतिः कला लेपादिसत्कृतिः ।मार्दवादिक्रियाज्ञानं चर्मणान्तु कला स्मृता ॥ ८९ ॥ अन्वयः — स्वर्णाद्यलङ्कारकृति: लेपादिसत्कृतिः कला । चर्मणां मार्दवादिक्रियाज्ञानं कला स्मृता ॥ ८९ ॥ व्याख्या – स्वर्णादीनाम् = सुवर्णप्रभृतीनां धातूनाम्, अलङ्कारकृतिः = आभूषणनिर्माणम्, लेपादिसत्कृतिः= तदुपरिप्रलेपनकृत्यम्, कला । चर्मणाम् = अजिनानाम्, मार्दवादीनाम् = कोमलीकरणादीनाम्, क्रिया = कृतिः (The art of converting row ride in to Leather or […]

Шукра нити 88

स्वर्णादीनान्तु याथात्म्यविज्ञानञ्च कला स्मृता ।कृत्रिमस्वर्णरत्नादिक्रियाज्ञानं कला स्मृता ॥ ८८ ॥ अन्वयः—स्वर्णादीनां याथात्म्यविज्ञानं कला स्मृता । कृत्रिमस्वर्णरत्नादिक्रियाज्ञानं कलास्मृता ॥ ८८ ॥व्याख्या— स्वर्णादीनाम् = कनकप्रभृतीनाम्, याथात्म्यस्य = = यथार्थस्वरूपस्य, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = कथिता । तथा कृत्रिमाणाम् = अनैसर्गिकानाम्, स्वर्णरत्नादीनाम् = सुवर्णमाणिक्यादीनाम्, क्रियाज्ञानम् = रचनाकौशलम्, कला, स्मृता = कथिता ॥ ८८ ॥हिन्दी — सुवर्णादि धातुओं […]

40+ фраз для начинающих

Маленькие шаги – верный путь к большому пути.  Сегодняшний урок по основным фразам на хинди для начинающих — один из тех маленьких, но жизненно важных шагов на вашем пути к изучению хинди . Но что такого особенного в этом руководстве?   Ну, для начала мы перечислили для вас более 40 фраз на хинди для начинающих, охватывающих самые разные повседневные ситуации. Сюда входят приветствия , […]

Шукра нити 87

अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता । वेधादिसदसज्ज्ञानं रत्नानाञ्च कला स्मृता ।। ८७ ।। अन्वयः—अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता । रत्नानाञ्च वेधादिसदसज्ज्ञानं कला स्मृता ॥ ८७ ॥ व्याख्या— अनेकेषाम् = विविधानाम्, तन्तूनाम् = सूत्राणाम्, संयोगैः = सम्मिश्रणैः, पटबन्धः —पटानाम् = वस्त्राणाम्, बन्धः = वयनमपि, कला, स्मृता = ख्यातेति । रत्नानाम् = मणीनाम्, वेधादिषु = छिद्रादिषु, सदसज्ज्ञानम् = उत्कृष्टापकृष्टत्वबोधः, […]

Шукра нити 86

नौकारथादियानानां कृतिज्ञानं कला स्मृता । सूत्रादिरज्जुकरणविज्ञानन्तु कला स्मृता ॥ ८६ ॥ अन्वयः–नौकारथादियानानां कृतिज्ञानं कला स्मृता । सूत्रादिरज्जुकरणविज्ञानं तु कला स्मृता ॥ ८६ ॥ व्याख्या–नौकानाम् = तरणीनाम्, रथानाम् = स्यन्दनानाम्, यानादीनाम् = शकटादीनाम्, | कृतौ = रचनायाम्, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा सूत्रादीनाम् = तन्त्वादीनाम्,रज्जूनाञ्च = दाम्नाञ्च, करणे = निर्माणे, ज्ञानम् = […]

Пролистать наверх