Шукра нити

Перевод Шукра нити 35

उद्गीथं यस्य शस्त्रादेर्यज्ञे तत् सामसंज्ञकम् ।। ३५ ।। अन्वयः— शस्त्रादेः यज्ञे यस्य उद्गीथं तत् सामसंज्ञकम् ॥ ३५ ॥ व्याख्या—शस्त्रादेः= आयुधादेः, यज्ञे = यागे, यस्य = आयुधस्य, उद्गीथम् = उच्चैः गायनं भवति, तत् सामसंज्ञकं = सामवेद इति नाम्ना कथितम् ॥ ३५ ॥ हिन्दी – यज्ञ में हथियारों की स्तुति ऊँची आवाज में गाकर जिस संहिता में […]

Перевод Шукра нити 34

प्रश्लिष्टपठिता मन्त्रा वृत्तगीतिविवर्जिताः ।आध्वर्य्यवं यत्र कर्म्म त्रिगुणं यंत्र पाठनम् ।मन्त्रब्राह्मणयोरेव यजुर्वेदः स उच्यते ॥ ३४ ॥ अन्वयः—यत्र मन्त्राः प्रश्लिष्टं पठिताः तथा वृत्तगीतिविवर्जिताः, यत्र च आध्वर्यवं कर्म, यत्र च मन्त्रब्राह्मणयोरेव त्रिगुणं पठितं, सः यजुर्वेदः उच्यते ॥ ३४ ॥ व्याख्या—यत्र = यस्मिन्, मन्त्राः = संहिताभागाः, प्रश्लिष्टम् = युक्तियुक्ताः, यथा तथा पठिताः= उद्घोषिताः, तथा = तेनैव प्रकारेण, वृत्तेन = […]

Перевод Шукра нити 33

ऋयूपा यत्र ये मन्त्राः पादशोऽर्द्धर्चशोऽपि वा ।येषां हौत्रं स ऋग्भागः समाख्यानं च यत्र वा ॥ ३३ ॥ अन्वयः — यत्र ऋयूपाः -यत्र ऋग्रूपाः ये मन्त्राः पादशः अर्द्धर्चशः वा येषां होत्रं न, यत्र वा समाख्यानं, सःऋग्भागः ॥ ३३ ॥ व्याख्या—यत्र = यस्मिन्, ऋग्रूपा:= ऋचास्वरूपाः स्तुतिपरकाः, ये मन्त्राः= वेदानां संहिताभागः, पादशः= चतुर्थचरणेन, अर्द्धर्चशः = ऋचायाः अर्द्धांशेन, वा […]

Перевод Шукра нити 32

जपहोमार्चनं यस्य देवताप्रीतिदं भवेत् ।उच्चारान्मन्त्रसंज्ञं तद्विनियोगि च ब्राह्मणम् ॥ ३२ ॥ अन्वयः–यस्य उच्चारात् जपहोमार्चनं देवताप्रीतिदं भवेत्, तत् मन्त्रसंज्ञं च तद्विनियोगि ब्राह्मणम् ॥ ३२ ॥ व्याख्या—यस्य = वेदभागस्य, उच्चारात् = उच्चारणात्, जपः = मुहुर्मुहुर्मन्त्रोच्चारणम्, होमः= देवयज्ञः, अर्चनम् = देवाराधनम्, देवतानाम् = सुराणाम्, प्रीतिदं = हर्षदायकम्, भवेत् = स्यात्, तत् = वेदभागः, मन्त्रसंज्ञम् = मन्त्रनाम्ना विख्यातम्, च […]

Перевод Шукра нити 31

मन्त्रब्राह्मणयोर्वेदनाम प्रोक्तमृगादिषु ॥ ३१ ॥ अन्वयः—ऋगादिषु मन्त्रब्राह्मणयोः वेदनाम प्रोक्तम् ॥ ३१ ॥ व्याख्या—ऋगादिषु = ऋग्यजुःसामाथर्वसु, मन्त्रात्मकः, ब्राह्मणश्चेति तयोः, वेद इति नाम = अभिधानम्, इति प्रोक्तम् = कथितम् ॥ ३१ ॥ हिन्दी—चारों वेद दो खण्डों में विभक्त हैं — एक मन्त्रात्मक और दूसरा ब्राह्मण ॥ ३१ ॥ मन्त्रेति। ऋगादिषु ऋक्यजुःसामाथर्वसु मन्त्रब्राह्मणयोः वेदनाम वेद इति नाम प्रोक्तं […]

Шукра нити 29-30

मीमांसातर्कसांख्यानि वेदान्तो योग एव च । इतिहासाः पुराणानि स्मृतयो नास्तिकं मतम् ।। २९ ।। अर्थशास्त्रं कामशास्त्रं तथा शिल्पमलङ्कृतिः । काव्यानि देशभाषावसरोक्तिर्यावनं मतम् । देशादिधर्मा द्वात्रिंशदेता विद्याभिसंज्ञिताः ॥ ३० ॥ अन्वयः— मीमांसा तर्कः सांख्यं वेदान्तः योग: इतिहासाः पुराणानि स्मृतयः नास्तिकं मतम् अर्थशास्त्रं कामशास्त्रं शिल्पम् अलङ्कृतिः काव्यानि देशभाषा अवसरोक्तिः यावनं मतं देशादिधर्मा:- एता: द्वात्रिंशत् विद्याभिसंज्ञिताः ॥ २९-३० ॥ […]

Перевод шукра нити 28

शिक्षा व्याकरणं कल्पो निरुक्तं ज्योतिषं तथा ।छन्दः षडङ्गानीमानि वेदानां कीर्त्तितानि हि ॥ २८ ॥ अन्वयः—शिक्षा, व्याकरणं, कल्पः, निरुक्तं, ज्योतिषं तथा छन्दः—इमानि षट् वेदानाम् अङ्गानिकीर्त्तितानि ॥ २८ ॥ व्याख्या—शिक्षा = अध्ययनाध्यापनसम्बन्धिवेदाङ्गविशेषः, व्याकरणम् = व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेनेति शब्दशास्त्रस्वरूपवेदाङ्गः, कल्पः= धर्मकृत्यविधायको वेदाङ्गभेदः, निरुक्तम् = यास्कमुनिप्रणीतः ग्रन्थविशेषः, ज्योतिषम् = ज्योतिर्विद्या, तथा छन्दः = वृत्तशास्त्रम्, इमानि षट्, वेदानाम् = […]

Перевод Шукра нити 27

ऋग्यजुः साम चाथर्वा वेदा आयुर्धनुः क्रमात्।गान्धर्वश्चैव तन्त्राणि उपवेदाः प्रकीर्त्तिताः ॥ २७ ॥ अन्वयः—ऋक् यजुः साम अथर्वा — एते वेदा, आयुः धनुः गान्धर्वः तन्त्राणि च क्रमेण उपवेदाः प्रकीर्त्तिताः॥ २७ ॥ व्याख्या—ऋक् = ऋग्वेदः, यजुः = यजुर्वेदः, साम = सामवेदः, अथर्वा = अथर्ववेदः, एते = चत्वारः, क्रमेण = क्रमशः, उपवेदाः = प्रधानवेदातिरिक्ताः, एते चत्वारः गौणा वेदाः,प्रकीर्त्तिताः= कथिताः, […]

Перевод Шукра нити 26

उक्तं सङ्क्षेपतो लक्ष्म विशिष्टं पृथगुच्यते ।विद्यानाञ्च कलानाञ्च नामानि तु पृथक् पृथक् ।। २६ ।। अन्वयः—विद्यानाञ्च कलानाञ्च लक्ष्म सङ्क्षेपतः उक्तम्, विशिष्टं तु पृथक् उच्यते; नामानि पृथक् पृथक् सन्ति ॥ २६ ॥ व्याख्या—विद्यानाम् = ज्ञानविज्ञानानाम्, कलानाञ्च = शिल्पविद्यानाञ्च, लक्ष्म = लक्षणम्, सङ्क्षेपतः= समासेन, उक्तम् = कथितम्, विशिष्टम् = विलक्षणम्, तु पृथक्= भिन्नम्, उच्यते = कथ्यते, नामानि = […]

Перевод Шукра нити 25

यद् यत् स्याद् वाचिकं सम्यक् कर्म विद्याभिसंज्ञकम् ।शक्तो मूकोऽपि यत् कर्तुं कलासंज्ञन्तु तत् स्मृतम् ।। २५ ।। अन्वयः—-यत् यत् कर्म सम्यक् वाचिकं तत्तत् विद्याभिसंज्ञकम् । यत् मूकोऽपि कर्तुं शक्तः तत्तु कलासंज्ञं स्मृतम् ॥ २५ ॥ व्याख्या—यत् यत् कर्म = यानि यानि कार्याणि, सम्यक् = सुष्ठुतया, वाचिकम् = वाचा पूर्णतया निष्पाद्यम्, तत्तत् = कर्म, विद्या = […]

Пролистать наверх