विविधोपास्यमन्त्राणां प्रयोगाः सुविभेदतः । कथिताः सोपसंहारास्तद्धर्मनियमैश्च षट् । अथर्वणां चोपवेदस्तन्त्ररूपः स एव हि ॥ ४० ॥ अन्वयः—यत्र विविधोपास्यमन्त्राणां सोपसंहाराः षट् प्रयोगाः धर्मनियमैः सह सुविभेदतः कथिताः, स एव अथर्वणाम् उपवेदः तन्त्रस्वरूपः एव हि ॥ ४० ॥ व्याख्या—यत्र, विविधानाम् = अनेकानाम्, उपास्यानाम् = आराध्यानाम्, मन्त्राणाम्= वेदवाक्यानाम्, सोपसंहाराः — उपसंहारेण = पर्यवसानेन सहिताः षट् प्रयोगाः = षट् तान्त्रिकोपचाराः, […]
Шукра нити 39
स्वरैरुदात्तादिधर्मैस्तन्न्रीकण्ठोत्थितैः सदा ।सतालैर्गानविज्ञानं गान्धर्वो वेद एव सः ।। ३९ ।। अन्वयः—येन उदात्तादिधर्मैः तथा तन्त्रीकण्ठोत्थितैः सतालैः सदा गानविज्ञानं, स एव गान्धर्वो वेद इति ॥ ३९ ॥ व्याख्या–येन = वेदेन, उदात्तादिधर्मैः = उदात्तानुदात्तस्वरितस्वरूपैः, तथा तन्त्रीकण्ठोत्थितैः वीणागलोत्पन्नैः निषादादिभिः सप्तभिः स्वरैः, सतालैः = सङ्गीते कालक्रियासहितैः गानविज्ञानम् = गीतविज्ञानम्, भवति, सः = असौ, सदा = सर्वदा, गान्धर्ववेदः सामवेदस्योपवेदः इति ज्ञातव्यः […]
Шукра нити 38
युद्धशस्त्रास्त्रव्यूहादिरचनाकुशलो भवेत् ।यजुर्वेदोपवेदोऽयं धनुर्वेदस्तु येन सः ॥ ३८ ॥ अन्वयः–येन युद्धशस्त्रास्त्रव्यूहादिरचनाकुशलो भवेत्, सः अयं यजुर्वेदोपवेदः धनुर्वेदोभवति ॥ ३८ ॥ व्याख्या— येन = ज्ञानेन, युद्धेषु = समरेषु, शस्त्रेषु = प्रहरणेषु, अस्त्रेषु = आयुधेषु, व्यूहादि = सैन्यादि, रचनासु = विन्यासेषु, च, कुशलः = दक्षः, भवेत् = स्यात्, यजुर्वेदस्य = यजुः श्रुतेः, उपवेदः= प्रधानवेदातिरिक्तगौणवेदः, धनुर्वेदः = धनुर्विद्यानिरूपकशास्त्रम्, इति […]
Шукра нити 37
विन्दत्यायुर्वेत्ति सम्यगाकृत्यौषधिहेतुतः ।यस्मिन्नृग्वेदोपवेदः स चायुर्वेदसंज्ञकः ॥ ३७ ॥ अन्वयः—यस्मिन् आयुः विन्दति आकृत्या औषधिहेतुतः सम्यक् वेत्ति, सः ऋग्वेदोपवेदः आयुर्वेदसंज्ञकः ॥ ३७ ॥ व्याख्या—यस्मिन् = विदिते भागे, तदनुष्ठानात् आयुः = दीर्घजीवनम् विन्दति = प्राप्नुवति यस्मिंश्च, आकृत्या = रोगाणां स्वरूपज्ञानेन, औषधिहेतुतः = चिकित्साविज्ञानेन, हेतुतः= कारणेन, आयुः= जीवनम्, वेत्ति = जानाति, रोगाणामिति भावः, सः = संहिताभागः, ऋग्वेदस्योपवेदः, आयुर्वेदसंज्ञकः = […]
Шукра нити 36
अथर्वाङ्गिरसो नाम ह्यपास्योपासनात्मकः ।इति वेदचतुष्कन्तु ह्यद्दिष्टञ्च समासतः || ३६ || अन्वयः—उपास्योपासनात्मकः अथर्वाङ्गिरसः नाम । इति वेदचतुष्कं समासतः हि उद्दिष्टम् ॥ ३६ ॥व्याख्या—उपास्यानाम् = उपासनीयानां देवानाम्, उपासनात्मकः= आराधनात्मको वेद- भागः, अथर्वाङ्गिरसः= अथर्ववेदः इति नाम्ना ख्यातः । इति = अनेन प्रकारेण, वेदचतुष्कम् = चत्वारो वेदाः, समासतः= सङ्क्षेपेण, उद्दिष्टम् = कथितम् ॥३६॥ हिन्दी—वेद के जिस भाग में उपासनीय […]
Чанакья нити 17.14
परोपकरणं येषां जागर्ति हृदये सताम् ।नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥ जिसमे सभी जीवो के प्रति परोपकार की भावना है वह सभी संकटों पर मात करता है और उसे हर कदम पर सभी प्रकार की सम्पन्नता प्राप्त होती है. Тот, у кого есть чувство сочувствия ко всем живым существам (परोपकार), тот преодолевает все трудности […]
Чанакья нити 17.15
आहारनिद्राभयमैथुनानिसमानि चैतानि नृणां पशूनाम् ।ज्ञानं नराणामधिको विशेषोज्ञानेन हीनाः पशुभिः समानाः ॥ भोजन करना, नींद लगने पर सो जाना, किसी खतरनाक वस्तु और परिस्थिति से डर जाना, तथा सम्भोग करके सन्तान पैदा करना| ये सब बातें मनुष्यों और पशुओं में समान रूप से पाई जाती है। किन्तु अच्छे-बुरे का ज्ञान, विद्या का ज्ञान आदि केवल मनुष्य […]
Чанакья нити 17.11
दानेन पाणिर्न तु कंकणेन स्नानेन शुद्धिर्न तु चन्दनेन।मानेन तृप्तिर्न तु भोजनेन ज्ञानेन मुक्तिर्न तु मंडनेन।। सच्ची सुंदरता की चर्चा करते हुए हाथों की सुन्दरता दान से है न की हीरे जवाहरात जड़े गहने पहनने से, शरीर नहाने से स्वच्छ होता है, न की चन्दन तेल लगाने से| सज्जन सम्मान से संतुष्ट होता है, खाने पिने […]
Чанакья нити 17.2
कृते प्रतिकृतिं कुर्याद्धिंसने प्रतिहिंसनम् ।तत्र दोषो न पतति दुष्टे दुष्टं समाचरेत् ॥ जैसे को तैसा के व्यवहार की पक्ष रखते हुए कहते हैं कि उपकारी के साथ उपकार, हिंसक के साथ हिंसा और दुष्ट के साथ दुष्टता का ही व्यवहार करना चाहिए| हमेशा परोपकार, दया और सीधे बने रहना मुर्खता और कायरता का प्रतीक है| […]
Чанакья нити 17.1
पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ।सभामध्ये न शोभन्ते जारगर्भा इव स्त्रियः ॥ यदि कोई भी व्यक्ति केवल किताबों से पढ़कर बिद्या लेता है किसी गुरु के सानिध्य में रहकर विद्या प्राप्त नहीं करता| ऐसे व्यक्ति का भरी सभा में उसी प्रकार अनादर होता है जैसे की गेर व्यक्ति के द्वारा गर्भवती महिला का होता है| अर्थार्थ एक […]