совершенство

14 особых идиом на хинди

1. Почему важна целостность некоторых местных фраз! 2. Часто используемые незаменимые фразы на хинди В этом разделе представлен список непереводимых слов на хинди. Здесь вы найдете пару непереводимых идиом хинди и других слов на хинди, не переведенных на иностранный язык. 1- जिगर का टुकड़ा (jigar kaa tukadaa) 1. Буквальный перевод 2. Значение 3. Пример ситуации 4. Использование […]

40+ фраз для начинающих

Маленькие шаги – верный путь к большому пути.  Сегодняшний урок по основным фразам на хинди для начинающих — один из тех маленьких, но жизненно важных шагов на вашем пути к изучению хинди . Но что такого особенного в этом руководстве?   Ну, для начала мы перечислили для вас более 40 фраз на хинди для начинающих, охватывающих самые разные повседневные ситуации. Сюда входят приветствия , […]

Шукра нити 68

वस्त्रालङ्कारसन्धानं स्त्रीपुंसोश्च कला स्मृता ।अनेकरूपाविर्भावकृतिज्ञानं कला स्मृता ॥ ६८ ॥ अन्वयः—स्त्रीपुंसोः वस्त्रालङ्कारसन्धानं कलाः स्मृता । अनेकरूपाविर्भावकृतिज्ञानं कलास्मृता ॥ ६८ ॥ व्याख्या — स्त्रीपुंसोः = नरनार्योः, वस्त्राणाम् = परिधानानाम्, अलङ्काराणाञ्च = आभूषणानाञ्च, सन्धानम् = संयोजनम्, कला = परिधानकलेति, स्मृता = ख्याता। तथा च, अनेकरूपाणाम् = विविधानां स्वरूपाणाम्, आविर्भावाणाम् = प्राकट्यानाम्, कृतौ = निष्पादने, ज्ञानम् = बोधः, […]

Шукра нити 67

हावभावादिसंयुक्तं नर्त्तनं तु कला स्मृता ।अनेकवाद्यकरणे ज्ञानं तद्वादने कला ॥ ६७ ॥ अन्वयः—हावभावादिभिः संयुक्तं नर्तनं कला स्मृता । अनेकवाद्यकरणे ज्ञानं तत् वादनेकला ॥ ६७ ॥ व्याख्या–हावभावादिभिः = पुरुषमनोहारीस्त्रीचेष्टाभेदादिभिः, संयुक्तम् = समन्वितम्, नर्त्तनम् = नृत्यम्, कला = शिल्पविद्या, स्मृता = कथिता । अनेकेषाम् = विविधानाम्, वाद्यानाम्= वादित्राणाम्, करणे = सम्पादने, ज्ञानम् = बोधः, तेषां कला = […]

Шукра нити 66

पृथक् पृथक् क्रियाभिर्हि कलाभेदस्तु जायते।यां यां कलां समाश्रित्य तन्नाम्ना जातिरुच्यते ॥ ६६ ॥ अन्वयः—पृथक् पृथक् क्रियाभिः कलाभेदस्तु जायते । यां यां कलां समाश्रित्य तन्नाम्ना जातिः उच्यते ॥ ६६ ॥व्याख्या—पृथक् पृथक् = विविधाभिः, क्रियाभिः = व्यापारैः, कलाभेदस्तु —कलानाम् = शिल्पानाम्, भेदः= भिन्नता, तु, जायते = भवति, यां यां कलाम् = शिल्पविद्याम्, समाश्रित्य = अवलम्ब्य, तन्नाम्ना = तत्तदाख्यया, […]

Шукра нити 65

पृथक् पृथक् तु विद्यानां लक्षणं सम्प्रकाशितम् ।कलानां न पृथङ्नाम लक्ष्म चास्तीह केवलम् ।। ६५ ।। अन्वयः—विद्यानां पृथक् पृथक् लक्षणं सम्प्रकाशितम्, केवलं कलानां पृथक् नाम लक्ष्म इह न अस्ति ॥ ६५ ॥व्याख्या—विद्यानाम् = विज्ञानानाम्, पृथक् पृथक् = भिन्नं भिन्नम्, लक्षणम् = परिभाषा, सम्प्रकाशितम्—सम्यग्रूपेण प्रकाशितम् = कथितम्, केवलम् = मात्रम्, कलानाम् = शिल्प- विद्यानाम्, पृथक् = भिन्नम्, नाम […]

Шукра нити 64

कल्पितश्रुतिमूलो वामूलो लोकैर्धृतः सदा ।देशादिधर्म्मः स ज्ञेयो देशे देशे कुले कुले ॥ ६४ ॥ अन्वयः — यः देशे देशे कुले कुले लोकैः कल्पिता श्रुतिमूलः वा अमूलः सदा धृतः सः देशादिधर्मः ज्ञेयः ॥ ६४॥ व्याख्या—यः= धर्मः, देशे देशे = प्रतिदेशम्, कुले कुले = प्रतिकुलम्, लोकैः= जनैः, कल्पिता = स्थापिता, श्रुतिमूलः — श्रुतिः = वेदः, मूलम् = […]

Шукра нити 63

ईश्वरः कारणं यत्रादृश्योऽस्ति जगतः सदा।श्रुतिस्मृती विना धर्माधर्मौ स्तस्तच्च यावनम्।श्रुत्यादिभिन्नधर्मोऽस्ति यत्र तद् यावनं मतम् ॥ ६३ ॥ अन्वयः—यत्र सदा अदृश्यः ईश्वरः जगतः कारणम् अस्ति तथा श्रुतिस्मृती विना धर्माधर्मौ स्तः, तत् यावनम्। यत्र च श्रुत्यादिभिन्नः धर्मः अस्ति तत् यावनं मतम् ॥ ६३ ॥ व्याख्या — यत्र = यस्मिन् विचारे, सदा सर्वदा, अदृश्य: = अगोचरः, ईश्वरः = :- परमात्मा, […]

Шукра нити 62

विना कौशिकशास्त्रीयसङ्केतैः कार्य्यसाधिका ।यथाकालोचिता वाग् वावसरोक्तिश्च सा स्मृता ।। ६२ ।। अन्वयः—कौशिकशास्त्रीयसङ्केतैः विना कार्यसाधिका यथाकालोचिता या वाक् साअवसरोक्तिः स्मृता ॥६२॥ व्याख्या–कौशिकैः= शब्दसङ्ग्राहकग्रन्थैःशास्त्रीयसङ्केतैः= शास्त्रविषयकाभिप्राय- व्यञ्जकचेष्टाभिः, विना = अन्तरेण, कार्यसाधिका = अभिप्रायव्यञ्जिका, यथाकालोचिता = समयानुसारिणी, या वाक् = वाणी, सा अवसरोक्तिः, स्मृता = कथिता ॥ ६२ ॥ हिन्दी — शब्दकोश एवं शास्त्रसम्मत अभिप्रायव्यञ्जक अर्थों के बिना ही […]

Шукра нити 61

लोकसङ्केततोऽर्थानां सुग्रहा वाक् तु दैशिकी ॥ ६१ ॥ अन्वयः— लोकसङ्केततः अर्थानां सुग्रहा वाक् तु दैशिकी भवति ॥ ६१ ॥ व्याख्या— लोकसङ्केततः — लोकानाम् = जनानाम्, सङ्केततः = अभिप्रायव्यञ्जकचेष्टया, अर्थानाम् = शब्दाशयानाम् सुग्रहाः = सुष्ठुतया ग्राह्याः, वाक् = वाणी, तु, दैशिकी = देशभाषा भवति ॥ ६१ ॥ हिन्दी – लोगों के अभिप्रायव्यञ्जक चेष्टा से शब्दों के […]

Пролистать наверх